Navagraha stotram in hindi, Navagraha stotram sanskrit
जपाकुसुमसंकाशं काश्यपेयं महद्युतिम् तमोऽरि सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् | दधिशणखतुषाराभं क्शीरोदार्णवसंभवम् नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम् | धरणीगर्भसंभूतं विद्युत्कान्तिसमप्रभम् कुमारं शक्तिहस्तं च मणगलं प्रणमाम्यहम् | प्रियङगुकलिकाश्यामं रूपेणाप्रतिमं बुधम् सौम्यं सौम्यगुणोपेतं तं बुधं … Continue reading