Pratah Darshana Stotram in english WITH MEANINGS
karaagrE vasatE lakSHmeehi karamadhyE sarasvatee I karamoolE sthitaa gauree prabhaatE karadarshanam II llook at my Palm as soon as I wake up and perceive. (I see the palm of my … Continue reading
karaagrE vasatE lakSHmeehi karamadhyE sarasvatee I karamoolE sthitaa gauree prabhaatE karadarshanam II llook at my Palm as soon as I wake up and perceive. (I see the palm of my … Continue reading
shrIgaNeshAya namaH | OM namaH kamalavAsinyai nArAyaNyai namo namaH | kR^iShNapriyAyai sArAyai padmAyai cha namo namaH || 1|| padmapatrekShaNAyai cha padmAsyAyai namo namaH | padmAsanAyai padminyai vaiShNavyai cha namo namaH … Continue reading
shrI gaNeshAya namaH | asya shrImahAlakShmIkavachamantrasya brahmA R^iShiH gAyatrI chhandaH mahAlakShmIrdevatA mahAlakShmIprItyarthaM jape viniyogaH | indra uvAcha | samastakavachAnAM tu tejasvi kavachottamam | AtmarakShaNamArogyaM satyaM tvaM brUhi gIShpate || 1|| … Continue reading
dhanadaa uvAcha devI devamupAgamya nIlakaNThaM mama priyam | kR^ipayA pArvatI prAha sha.nkaraM karuNAkaram || devyuvAcha brUhi vallabha sAdhUnAM daridrANAM kuTumbinAm | daridra dalanopAyama.njasaiva dhanapradam || shiva uvAcha pUjayan pArvatIvAkyamidamAha maheshvaraH … Continue reading
aN^ga.n hareH pulakabhuushhaNamaashrayantii bhR^iN^gaaN^ganeva mukulaabharaNa.n tamaalam.h . aN^giikR^itaakhilavibhuutirapaaN^galiilaa maaN^galyadaa.astu mama maN^galadevataayaaH .. 1.. ##The dark Tamala tree in full bloom attracts the female beetle and even so Mahalakshmi is attracted … Continue reading
|| dhyAnam || chakrAkAraM mahattejaH tanmadhye parameshvarI | jaganmAtA jIvadAtrI nArAyaNI parameshvarI || 1 || vyUhatejomayI brahmAnandinI harisundarI | pAshAMkushekShukodaNDa padmamAlAlasatkarA || 2 || dR^iShTvA tAM mumuhurdevAH praNemurvigatajvarAH | tuShTuvuH … Continue reading
shrIgaNeshAya namaH | OM asya shrIlakShmIkavachastotrasya\, shrI{}Ishvaro devatA\, anuShTup chhandaH\, shrIlakShmIprItyarthe pAThe viniyogaH | OM lakShmI me chAgrataH pAtu kamalA pAtu pR^iShThataH | nArAyaNI shIrShadeshe sarvA~Nge shrIsvarUpiNI || 1|| rAmapat{}nI … Continue reading
a~NgaM hareH pulakabhUShaNamAshrayantI bhR^i~NgA~Nganeva mukulAbharaNaM tamAlam.h . a~NgIkR^itAkhilavibhUtirapA~NgalIlA mA~NgalyadAstu mama ma~NgaLadevatAyAH .. 1.. mugdhA muhurvidadhatI vadane murAreH prematrapApraNihitAni gatAgatAni . mAlA dR^ishormadhukarIva mahotpale yA sA me shriyaM dishatu sAgarasaMbhavAyAH .. … Continue reading
ashTalakshmi stOtram 1.Adi lakshmi: sumanasa vandita sundari mAdhavi chandra sahOdari hEmamayE munigaNa vandita mOksha pradAyini manjula bhAshiNi vEdanutE pankaja vAsini dEva supujita sadguNa varshiNi SAntiyutE jaya jayahE madhusudana kAmini Adilakshmi … Continue reading
sa.nkalana H DA.c. manasvI shrIvidyAla.nkAra `manasvI’ R^iShivara agasta dvArA rachita shrIlakShmI stotra yaha stotra atya.nta phaladAyI hai . jaya padmapalAshAkShi jaya tva.n shrIpatipriye . jaya mAtarmahAlakShmi sa.nsArArNavatAriNi .. mahAlakShmi namastubhya.n … Continue reading
lakshmI ashTakam 1 namastEstu mahAmAyE SrI pIThE sura pUjitE Sankha chakra gadA hastE mahA lakshmIr namOstutE 2 namastE garuDhAruDhE DOlAsura bhayankari sarva pApa harE dEvi mahA lakshmIr namOstusE 3 sarvagnE … Continue reading
LakshmI SlOka 1 sarasija nilayE sarOja hastE dhavaLatara amSuka gandhamAlya SObhE bhagavati hari vallabhE manOgnE tribhuvana bhUtikari prasIda mahyam 2 vandE padma karAm prasanna vadanAm saubhAgyadAm bhAgyadAm hastAbhyAm abhayapradAm maNigaNair … Continue reading